अध्यस्य भुवनं

धर्मस्य धर्मं रक्षितोः रक्षितं 
   अर्थस्य धर्मं रक्षितोः नाशनं 
बलस्य धर्मं समये स्व नाशनं 
   मनुष्य धर्मं रक्षितोः निवर्तं 
 
यन्त्राननेकेन मित्रारनेकाः 
     दूराः सर्वाः ममैति चिन्ता |
सत्यं इदं सर्व मनुष्याः ज्ञाताः 
     बन्धोः नैव खल्वग्राव दूराः ||
 
अनावश्य वाक्यानि वाचं किमर्थं 
     अहोत्वं मूर्खोः तदैव प्राणं |
सत्यं इदं तुल्य बन्धौ सहर्षं 
     अनावश्य संभाशणेनैव पतति ||

Leave a comment